Declension table of ?ghuṣitavat

Deva

MasculineSingularDualPlural
Nominativeghuṣitavān ghuṣitavantau ghuṣitavantaḥ
Vocativeghuṣitavan ghuṣitavantau ghuṣitavantaḥ
Accusativeghuṣitavantam ghuṣitavantau ghuṣitavataḥ
Instrumentalghuṣitavatā ghuṣitavadbhyām ghuṣitavadbhiḥ
Dativeghuṣitavate ghuṣitavadbhyām ghuṣitavadbhyaḥ
Ablativeghuṣitavataḥ ghuṣitavadbhyām ghuṣitavadbhyaḥ
Genitiveghuṣitavataḥ ghuṣitavatoḥ ghuṣitavatām
Locativeghuṣitavati ghuṣitavatoḥ ghuṣitavatsu

Compound ghuṣitavat -

Adverb -ghuṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria