Declension table of ghuṣitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghuṣitavān | ghuṣitavantau | ghuṣitavantaḥ |
Vocative | ghuṣitavan | ghuṣitavantau | ghuṣitavantaḥ |
Accusative | ghuṣitavantam | ghuṣitavantau | ghuṣitavataḥ |
Instrumental | ghuṣitavatā | ghuṣitavadbhyām | ghuṣitavadbhiḥ |
Dative | ghuṣitavate | ghuṣitavadbhyām | ghuṣitavadbhyaḥ |
Ablative | ghuṣitavataḥ | ghuṣitavadbhyām | ghuṣitavadbhyaḥ |
Genitive | ghuṣitavataḥ | ghuṣitavatoḥ | ghuṣitavatām |
Locative | ghuṣitavati | ghuṣitavatoḥ | ghuṣitavatsu |