Declension table of ?ghoṣitā

Deva

FeminineSingularDualPlural
Nominativeghoṣitā ghoṣite ghoṣitāḥ
Vocativeghoṣite ghoṣite ghoṣitāḥ
Accusativeghoṣitām ghoṣite ghoṣitāḥ
Instrumentalghoṣitayā ghoṣitābhyām ghoṣitābhiḥ
Dativeghoṣitāyai ghoṣitābhyām ghoṣitābhyaḥ
Ablativeghoṣitāyāḥ ghoṣitābhyām ghoṣitābhyaḥ
Genitiveghoṣitāyāḥ ghoṣitayoḥ ghoṣitānām
Locativeghoṣitāyām ghoṣitayoḥ ghoṣitāsu

Adverb -ghoṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria