Declension table of ?ghoṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeghoṣyamāṇā ghoṣyamāṇe ghoṣyamāṇāḥ
Vocativeghoṣyamāṇe ghoṣyamāṇe ghoṣyamāṇāḥ
Accusativeghoṣyamāṇām ghoṣyamāṇe ghoṣyamāṇāḥ
Instrumentalghoṣyamāṇayā ghoṣyamāṇābhyām ghoṣyamāṇābhiḥ
Dativeghoṣyamāṇāyai ghoṣyamāṇābhyām ghoṣyamāṇābhyaḥ
Ablativeghoṣyamāṇāyāḥ ghoṣyamāṇābhyām ghoṣyamāṇābhyaḥ
Genitiveghoṣyamāṇāyāḥ ghoṣyamāṇayoḥ ghoṣyamāṇānām
Locativeghoṣyamāṇāyām ghoṣyamāṇayoḥ ghoṣyamāṇāsu

Adverb -ghoṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria