Declension table of ghoṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghoṣyamāṇā | ghoṣyamāṇe | ghoṣyamāṇāḥ |
Vocative | ghoṣyamāṇe | ghoṣyamāṇe | ghoṣyamāṇāḥ |
Accusative | ghoṣyamāṇām | ghoṣyamāṇe | ghoṣyamāṇāḥ |
Instrumental | ghoṣyamāṇayā | ghoṣyamāṇābhyām | ghoṣyamāṇābhiḥ |
Dative | ghoṣyamāṇāyai | ghoṣyamāṇābhyām | ghoṣyamāṇābhyaḥ |
Ablative | ghoṣyamāṇāyāḥ | ghoṣyamāṇābhyām | ghoṣyamāṇābhyaḥ |
Genitive | ghoṣyamāṇāyāḥ | ghoṣyamāṇayoḥ | ghoṣyamāṇānām |
Locative | ghoṣyamāṇāyām | ghoṣyamāṇayoḥ | ghoṣyamāṇāsu |