Declension table of ?ghoṣayiṣyat

Deva

NeuterSingularDualPlural
Nominativeghoṣayiṣyat ghoṣayiṣyantī ghoṣayiṣyatī ghoṣayiṣyanti
Vocativeghoṣayiṣyat ghoṣayiṣyantī ghoṣayiṣyatī ghoṣayiṣyanti
Accusativeghoṣayiṣyat ghoṣayiṣyantī ghoṣayiṣyatī ghoṣayiṣyanti
Instrumentalghoṣayiṣyatā ghoṣayiṣyadbhyām ghoṣayiṣyadbhiḥ
Dativeghoṣayiṣyate ghoṣayiṣyadbhyām ghoṣayiṣyadbhyaḥ
Ablativeghoṣayiṣyataḥ ghoṣayiṣyadbhyām ghoṣayiṣyadbhyaḥ
Genitiveghoṣayiṣyataḥ ghoṣayiṣyatoḥ ghoṣayiṣyatām
Locativeghoṣayiṣyati ghoṣayiṣyatoḥ ghoṣayiṣyatsu

Adverb -ghoṣayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria