Declension table of ?ghoṣitavya

Deva

MasculineSingularDualPlural
Nominativeghoṣitavyaḥ ghoṣitavyau ghoṣitavyāḥ
Vocativeghoṣitavya ghoṣitavyau ghoṣitavyāḥ
Accusativeghoṣitavyam ghoṣitavyau ghoṣitavyān
Instrumentalghoṣitavyena ghoṣitavyābhyām ghoṣitavyaiḥ ghoṣitavyebhiḥ
Dativeghoṣitavyāya ghoṣitavyābhyām ghoṣitavyebhyaḥ
Ablativeghoṣitavyāt ghoṣitavyābhyām ghoṣitavyebhyaḥ
Genitiveghoṣitavyasya ghoṣitavyayoḥ ghoṣitavyānām
Locativeghoṣitavye ghoṣitavyayoḥ ghoṣitavyeṣu

Compound ghoṣitavya -

Adverb -ghoṣitavyam -ghoṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria