Declension table of ghoṣiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghoṣiṣyat | ghoṣiṣyantī ghoṣiṣyatī | ghoṣiṣyanti |
Vocative | ghoṣiṣyat | ghoṣiṣyantī ghoṣiṣyatī | ghoṣiṣyanti |
Accusative | ghoṣiṣyat | ghoṣiṣyantī ghoṣiṣyatī | ghoṣiṣyanti |
Instrumental | ghoṣiṣyatā | ghoṣiṣyadbhyām | ghoṣiṣyadbhiḥ |
Dative | ghoṣiṣyate | ghoṣiṣyadbhyām | ghoṣiṣyadbhyaḥ |
Ablative | ghoṣiṣyataḥ | ghoṣiṣyadbhyām | ghoṣiṣyadbhyaḥ |
Genitive | ghoṣiṣyataḥ | ghoṣiṣyatoḥ | ghoṣiṣyatām |
Locative | ghoṣiṣyati | ghoṣiṣyatoḥ | ghoṣiṣyatsu |