Declension table of ghoṣitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghoṣitavatī | ghoṣitavatyau | ghoṣitavatyaḥ |
Vocative | ghoṣitavati | ghoṣitavatyau | ghoṣitavatyaḥ |
Accusative | ghoṣitavatīm | ghoṣitavatyau | ghoṣitavatīḥ |
Instrumental | ghoṣitavatyā | ghoṣitavatībhyām | ghoṣitavatībhiḥ |
Dative | ghoṣitavatyai | ghoṣitavatībhyām | ghoṣitavatībhyaḥ |
Ablative | ghoṣitavatyāḥ | ghoṣitavatībhyām | ghoṣitavatībhyaḥ |
Genitive | ghoṣitavatyāḥ | ghoṣitavatyoḥ | ghoṣitavatīnām |
Locative | ghoṣitavatyām | ghoṣitavatyoḥ | ghoṣitavatīṣu |