Declension table of ?ghoṣitavatī

Deva

FeminineSingularDualPlural
Nominativeghoṣitavatī ghoṣitavatyau ghoṣitavatyaḥ
Vocativeghoṣitavati ghoṣitavatyau ghoṣitavatyaḥ
Accusativeghoṣitavatīm ghoṣitavatyau ghoṣitavatīḥ
Instrumentalghoṣitavatyā ghoṣitavatībhyām ghoṣitavatībhiḥ
Dativeghoṣitavatyai ghoṣitavatībhyām ghoṣitavatībhyaḥ
Ablativeghoṣitavatyāḥ ghoṣitavatībhyām ghoṣitavatībhyaḥ
Genitiveghoṣitavatyāḥ ghoṣitavatyoḥ ghoṣitavatīnām
Locativeghoṣitavatyām ghoṣitavatyoḥ ghoṣitavatīṣu

Compound ghoṣitavati - ghoṣitavatī -

Adverb -ghoṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria