Declension table of ghoṣaṇīya

Deva

MasculineSingularDualPlural
Nominativeghoṣaṇīyaḥ ghoṣaṇīyau ghoṣaṇīyāḥ
Vocativeghoṣaṇīya ghoṣaṇīyau ghoṣaṇīyāḥ
Accusativeghoṣaṇīyam ghoṣaṇīyau ghoṣaṇīyān
Instrumentalghoṣaṇīyena ghoṣaṇīyābhyām ghoṣaṇīyaiḥ
Dativeghoṣaṇīyāya ghoṣaṇīyābhyām ghoṣaṇīyebhyaḥ
Ablativeghoṣaṇīyāt ghoṣaṇīyābhyām ghoṣaṇīyebhyaḥ
Genitiveghoṣaṇīyasya ghoṣaṇīyayoḥ ghoṣaṇīyānām
Locativeghoṣaṇīye ghoṣaṇīyayoḥ ghoṣaṇīyeṣu

Compound ghoṣaṇīya -

Adverb -ghoṣaṇīyam -ghoṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria