Declension table of ?ghokṣyat

Deva

MasculineSingularDualPlural
Nominativeghokṣyan ghokṣyantau ghokṣyantaḥ
Vocativeghokṣyan ghokṣyantau ghokṣyantaḥ
Accusativeghokṣyantam ghokṣyantau ghokṣyataḥ
Instrumentalghokṣyatā ghokṣyadbhyām ghokṣyadbhiḥ
Dativeghokṣyate ghokṣyadbhyām ghokṣyadbhyaḥ
Ablativeghokṣyataḥ ghokṣyadbhyām ghokṣyadbhyaḥ
Genitiveghokṣyataḥ ghokṣyatoḥ ghokṣyatām
Locativeghokṣyati ghokṣyatoḥ ghokṣyatsu

Compound ghokṣyat -

Adverb -ghokṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria