Declension table of ?ghoṣitavya

Deva

NeuterSingularDualPlural
Nominativeghoṣitavyam ghoṣitavye ghoṣitavyāni
Vocativeghoṣitavya ghoṣitavye ghoṣitavyāni
Accusativeghoṣitavyam ghoṣitavye ghoṣitavyāni
Instrumentalghoṣitavyena ghoṣitavyābhyām ghoṣitavyaiḥ
Dativeghoṣitavyāya ghoṣitavyābhyām ghoṣitavyebhyaḥ
Ablativeghoṣitavyāt ghoṣitavyābhyām ghoṣitavyebhyaḥ
Genitiveghoṣitavyasya ghoṣitavyayoḥ ghoṣitavyānām
Locativeghoṣitavye ghoṣitavyayoḥ ghoṣitavyeṣu

Compound ghoṣitavya -

Adverb -ghoṣitavyam -ghoṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria