Declension table of ghoṣiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghoṣiṣyantī | ghoṣiṣyantyau | ghoṣiṣyantyaḥ |
Vocative | ghoṣiṣyanti | ghoṣiṣyantyau | ghoṣiṣyantyaḥ |
Accusative | ghoṣiṣyantīm | ghoṣiṣyantyau | ghoṣiṣyantīḥ |
Instrumental | ghoṣiṣyantyā | ghoṣiṣyantībhyām | ghoṣiṣyantībhiḥ |
Dative | ghoṣiṣyantyai | ghoṣiṣyantībhyām | ghoṣiṣyantībhyaḥ |
Ablative | ghoṣiṣyantyāḥ | ghoṣiṣyantībhyām | ghoṣiṣyantībhyaḥ |
Genitive | ghoṣiṣyantyāḥ | ghoṣiṣyantyoḥ | ghoṣiṣyantīnām |
Locative | ghoṣiṣyantyām | ghoṣiṣyantyoḥ | ghoṣiṣyantīṣu |