Declension table of ?ghoṣitavyā

Deva

FeminineSingularDualPlural
Nominativeghoṣitavyā ghoṣitavye ghoṣitavyāḥ
Vocativeghoṣitavye ghoṣitavye ghoṣitavyāḥ
Accusativeghoṣitavyām ghoṣitavye ghoṣitavyāḥ
Instrumentalghoṣitavyayā ghoṣitavyābhyām ghoṣitavyābhiḥ
Dativeghoṣitavyāyai ghoṣitavyābhyām ghoṣitavyābhyaḥ
Ablativeghoṣitavyāyāḥ ghoṣitavyābhyām ghoṣitavyābhyaḥ
Genitiveghoṣitavyāyāḥ ghoṣitavyayoḥ ghoṣitavyānām
Locativeghoṣitavyāyām ghoṣitavyayoḥ ghoṣitavyāsu

Adverb -ghoṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria