Declension table of jughuṣvasDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jughuṣvān | jughuṣvāṃsau | jughuṣvāṃsaḥ |
Vocative | jughuṣvan | jughuṣvāṃsau | jughuṣvāṃsaḥ |
Accusative | jughuṣvāṃsam | jughuṣvāṃsau | jughuṣuṣaḥ |
Instrumental | jughuṣuṣā | jughuṣvadbhyām | jughuṣvadbhiḥ |
Dative | jughuṣuṣe | jughuṣvadbhyām | jughuṣvadbhyaḥ |
Ablative | jughuṣuṣaḥ | jughuṣvadbhyām | jughuṣvadbhyaḥ |
Genitive | jughuṣuṣaḥ | jughuṣuṣoḥ | jughuṣuṣām |
Locative | jughuṣuṣi | jughuṣuṣoḥ | jughuṣvatsu |