Declension table of ?ghoṣaṇīya

Deva

NeuterSingularDualPlural
Nominativeghoṣaṇīyam ghoṣaṇīye ghoṣaṇīyāni
Vocativeghoṣaṇīya ghoṣaṇīye ghoṣaṇīyāni
Accusativeghoṣaṇīyam ghoṣaṇīye ghoṣaṇīyāni
Instrumentalghoṣaṇīyena ghoṣaṇīyābhyām ghoṣaṇīyaiḥ
Dativeghoṣaṇīyāya ghoṣaṇīyābhyām ghoṣaṇīyebhyaḥ
Ablativeghoṣaṇīyāt ghoṣaṇīyābhyām ghoṣaṇīyebhyaḥ
Genitiveghoṣaṇīyasya ghoṣaṇīyayoḥ ghoṣaṇīyānām
Locativeghoṣaṇīye ghoṣaṇīyayoḥ ghoṣaṇīyeṣu

Compound ghoṣaṇīya -

Adverb -ghoṣaṇīyam -ghoṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria