Declension table of ?ghoṣayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeghoṣayiṣyamāṇā ghoṣayiṣyamāṇe ghoṣayiṣyamāṇāḥ
Vocativeghoṣayiṣyamāṇe ghoṣayiṣyamāṇe ghoṣayiṣyamāṇāḥ
Accusativeghoṣayiṣyamāṇām ghoṣayiṣyamāṇe ghoṣayiṣyamāṇāḥ
Instrumentalghoṣayiṣyamāṇayā ghoṣayiṣyamāṇābhyām ghoṣayiṣyamāṇābhiḥ
Dativeghoṣayiṣyamāṇāyai ghoṣayiṣyamāṇābhyām ghoṣayiṣyamāṇābhyaḥ
Ablativeghoṣayiṣyamāṇāyāḥ ghoṣayiṣyamāṇābhyām ghoṣayiṣyamāṇābhyaḥ
Genitiveghoṣayiṣyamāṇāyāḥ ghoṣayiṣyamāṇayoḥ ghoṣayiṣyamāṇānām
Locativeghoṣayiṣyamāṇāyām ghoṣayiṣyamāṇayoḥ ghoṣayiṣyamāṇāsu

Adverb -ghoṣayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria