Declension table of ?ghoṣitavat

Deva

NeuterSingularDualPlural
Nominativeghoṣitavat ghoṣitavantī ghoṣitavatī ghoṣitavanti
Vocativeghoṣitavat ghoṣitavantī ghoṣitavatī ghoṣitavanti
Accusativeghoṣitavat ghoṣitavantī ghoṣitavatī ghoṣitavanti
Instrumentalghoṣitavatā ghoṣitavadbhyām ghoṣitavadbhiḥ
Dativeghoṣitavate ghoṣitavadbhyām ghoṣitavadbhyaḥ
Ablativeghoṣitavataḥ ghoṣitavadbhyām ghoṣitavadbhyaḥ
Genitiveghoṣitavataḥ ghoṣitavatoḥ ghoṣitavatām
Locativeghoṣitavati ghoṣitavatoḥ ghoṣitavatsu

Adverb -ghoṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria