Declension table of ghoṣitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghoṣitavat | ghoṣitavantī ghoṣitavatī | ghoṣitavanti |
Vocative | ghoṣitavat | ghoṣitavantī ghoṣitavatī | ghoṣitavanti |
Accusative | ghoṣitavat | ghoṣitavantī ghoṣitavatī | ghoṣitavanti |
Instrumental | ghoṣitavatā | ghoṣitavadbhyām | ghoṣitavadbhiḥ |
Dative | ghoṣitavate | ghoṣitavadbhyām | ghoṣitavadbhyaḥ |
Ablative | ghoṣitavataḥ | ghoṣitavadbhyām | ghoṣitavadbhyaḥ |
Genitive | ghoṣitavataḥ | ghoṣitavatoḥ | ghoṣitavatām |
Locative | ghoṣitavati | ghoṣitavatoḥ | ghoṣitavatsu |