तिङन्तावली
घुष्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घोषति
घोषतः
घोषन्ति
मध्यम
घोषसि
घोषथः
घोषथ
उत्तम
घोषामि
घोषावः
घोषामः
कर्मणि
एक
द्वि
बहु
प्रथम
घुष्यते
घुष्येते
घुष्यन्ते
मध्यम
घुष्यसे
घुष्येथे
घुष्यध्वे
उत्तम
घुष्ये
घुष्यावहे
घुष्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अघोषत्
अघोषताम्
अघोषन्
मध्यम
अघोषः
अघोषतम्
अघोषत
उत्तम
अघोषम्
अघोषाव
अघोषाम
कर्मणि
एक
द्वि
बहु
प्रथम
अघुष्यत
अघुष्येताम्
अघुष्यन्त
मध्यम
अघुष्यथाः
अघुष्येथाम्
अघुष्यध्वम्
उत्तम
अघुष्ये
अघुष्यावहि
अघुष्यामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घोषेत्
घोषेताम्
घोषेयुः
मध्यम
घोषेः
घोषेतम्
घोषेत
उत्तम
घोषेयम्
घोषेव
घोषेम
कर्मणि
एक
द्वि
बहु
प्रथम
घुष्येत
घुष्येयाताम्
घुष्येरन्
मध्यम
घुष्येथाः
घुष्येयाथाम्
घुष्येध्वम्
उत्तम
घुष्येय
घुष्येवहि
घुष्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घोषतु
घोषताम्
घोषन्तु
मध्यम
घोष
घोषतम्
घोषत
उत्तम
घोषाणि
घोषाव
घोषाम
कर्मणि
एक
द्वि
बहु
प्रथम
घुष्यताम्
घुष्येताम्
घुष्यन्ताम्
मध्यम
घुष्यस्व
घुष्येथाम्
घुष्यध्वम्
उत्तम
घुष्यै
घुष्यावहै
घुष्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घोषिष्यति
घोक्ष्यति
घोषिष्यतः
घोक्ष्यतः
घोषिष्यन्ति
घोक्ष्यन्ति
मध्यम
घोषिष्यसि
घोक्ष्यसि
घोषिष्यथः
घोक्ष्यथः
घोषिष्यथ
घोक्ष्यथ
उत्तम
घोषिष्यामि
घोक्ष्यामि
घोषिष्यावः
घोक्ष्यावः
घोषिष्यामः
घोक्ष्यामः
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घोष्टा
घोषिता
घोष्टारौ
घोषितारौ
घोष्टारः
घोषितारः
मध्यम
घोष्टासि
घोषितासि
घोष्टास्थः
घोषितास्थः
घोष्टास्थ
घोषितास्थ
उत्तम
घोष्टास्मि
घोषितास्मि
घोष्टास्वः
घोषितास्वः
घोष्टास्मः
घोषितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जुघोष
जुघुषतुः
जुघुषुः
मध्यम
जुघोषिथ
जुघुषथुः
जुघुष
उत्तम
जुघोष
जुघुषिव
जुघुषिम
लुङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अजूघुषत्
अघोषीत्
अघुषत्
अजूघुषताम्
अघोषिष्टाम्
अघुषताम्
अजूघुषन्
अघोषिषुः
अघुषन्
मध्यम
अजूघुषः
अघोषीः
अघुषः
अजूघुषतम्
अघोषिष्टम्
अघुषतम्
अजूघुषत
अघोषिष्ट
अघुषत
उत्तम
अजूघुषम्
अघोषिषम्
अघुषम्
अजूघुषाव
अघोषिष्व
अघुषाव
अजूघुषाम
अघोषिष्म
अघुषाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अजूघुषत
अघोषिष्ट
अघुषत
अजूघुषेताम्
अघोषिषाताम्
अघुषेताम्
अजूघुषन्त
अघोषिषत
अघुषन्त
मध्यम
अजूघुषथाः
अघोषिष्ठाः
अघुषथाः
अजूघुषेथाम्
अघोषिषाथाम्
अघुषेथाम्
अजूघुषध्वम्
अघोषिध्वम्
अघुषध्वम्
उत्तम
अजूघुषे
अघोषिषि
अघुषे
अजूघुषावहि
अघोषिष्वहि
अघुषावहि
अजूघुषामहि
अघोषिष्महि
अघुषामहि
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घुष्यात्
घुष्यास्ताम्
घुष्यासुः
मध्यम
घुष्याः
घुष्यास्तम्
घुष्यास्त
उत्तम
घुष्यासम्
घुष्यास्व
घुष्यास्म
कृदन्त
क्त
घुषित
m.
n.
घुषिता
f.
क्त
घुष्ट
m.
n.
घुष्टा
f.
क्तवतु
घुष्टवत्
m.
n.
घुष्टवती
f.
क्तवतु
घुषितवत्
m.
n.
घुषितवती
f.
शतृ
घोषत्
m.
n.
घोषन्ती
f.
शानच् कर्मणि
घुष्यमाण
m.
n.
घुष्यमाणा
f.
लुडादेश पर
घोक्ष्यत्
m.
n.
घोक्ष्यन्ती
f.
लुडादेश पर
घोषिष्यत्
m.
n.
घोषिष्यन्ती
f.
यत्
घोष्टव्य
m.
n.
घोष्टव्या
f.
तव्य
घोषितव्य
m.
n.
घोषितव्या
f.
यत्
घोष्य
m.
n.
घोष्या
f.
अनीयर्
घोषणीय
m.
n.
घोषणीया
f.
लिडादेश पर
जुघुष्वस्
m.
n.
जुघुषुषी
f.
अव्यय
तुमुन्
घोष्टुम्
तुमुन्
घोषितुम्
क्त्वा
घोषित्वा
क्त्वा
घुष्ट्वा
क्त्वा
घुषित्वा
ल्यप्
॰घुष्य
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घोषयति
घोषयतः
घोषयन्ति
मध्यम
घोषयसि
घोषयथः
घोषयथ
उत्तम
घोषयामि
घोषयावः
घोषयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
घोषयते
घोषयेते
घोषयन्ते
मध्यम
घोषयसे
घोषयेथे
घोषयध्वे
उत्तम
घोषये
घोषयावहे
घोषयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
घोष्यते
घोष्येते
घोष्यन्ते
मध्यम
घोष्यसे
घोष्येथे
घोष्यध्वे
उत्तम
घोष्ये
घोष्यावहे
घोष्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अघोषयत्
अघोषयताम्
अघोषयन्
मध्यम
अघोषयः
अघोषयतम्
अघोषयत
उत्तम
अघोषयम्
अघोषयाव
अघोषयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अघोषयत
अघोषयेताम्
अघोषयन्त
मध्यम
अघोषयथाः
अघोषयेथाम्
अघोषयध्वम्
उत्तम
अघोषये
अघोषयावहि
अघोषयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अघोष्यत
अघोष्येताम्
अघोष्यन्त
मध्यम
अघोष्यथाः
अघोष्येथाम्
अघोष्यध्वम्
उत्तम
अघोष्ये
अघोष्यावहि
अघोष्यामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घोषयेत्
घोषयेताम्
घोषयेयुः
मध्यम
घोषयेः
घोषयेतम्
घोषयेत
उत्तम
घोषयेयम्
घोषयेव
घोषयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
घोषयेत
घोषयेयाताम्
घोषयेरन्
मध्यम
घोषयेथाः
घोषयेयाथाम्
घोषयेध्वम्
उत्तम
घोषयेय
घोषयेवहि
घोषयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
घोष्येत
घोष्येयाताम्
घोष्येरन्
मध्यम
घोष्येथाः
घोष्येयाथाम्
घोष्येध्वम्
उत्तम
घोष्येय
घोष्येवहि
घोष्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घोषयतु
घोषयताम्
घोषयन्तु
मध्यम
घोषय
घोषयतम्
घोषयत
उत्तम
घोषयाणि
घोषयाव
घोषयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
घोषयताम्
घोषयेताम्
घोषयन्ताम्
मध्यम
घोषयस्व
घोषयेथाम्
घोषयध्वम्
उत्तम
घोषयै
घोषयावहै
घोषयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
घोष्यताम्
घोष्येताम्
घोष्यन्ताम्
मध्यम
घोष्यस्व
घोष्येथाम्
घोष्यध्वम्
उत्तम
घोष्यै
घोष्यावहै
घोष्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घोषयिष्यति
घोषयिष्यतः
घोषयिष्यन्ति
मध्यम
घोषयिष्यसि
घोषयिष्यथः
घोषयिष्यथ
उत्तम
घोषयिष्यामि
घोषयिष्यावः
घोषयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
घोषयिष्यते
घोषयिष्येते
घोषयिष्यन्ते
मध्यम
घोषयिष्यसे
घोषयिष्येथे
घोषयिष्यध्वे
उत्तम
घोषयिष्ये
घोषयिष्यावहे
घोषयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घोषयिता
घोषयितारौ
घोषयितारः
मध्यम
घोषयितासि
घोषयितास्थः
घोषयितास्थ
उत्तम
घोषयितास्मि
घोषयितास्वः
घोषयितास्मः
कृदन्त
क्त
घोषित
m.
n.
घोषिता
f.
क्तवतु
घोषितवत्
m.
n.
घोषितवती
f.
शतृ
घोषयत्
m.
n.
घोषयन्ती
f.
शानच्
घोषयमाण
m.
n.
घोषयमाणा
f.
शानच् कर्मणि
घोष्यमाण
m.
n.
घोष्यमाणा
f.
लुडादेश पर
घोषयिष्यत्
m.
n.
घोषयिष्यन्ती
f.
लुडादेश आत्म
घोषयिष्यमाण
m.
n.
घोषयिष्यमाणा
f.
यत्
घोष्य
m.
n.
घोष्या
f.
अनीयर्
घोषणीय
m.
n.
घोषणीया
f.
तव्य
घोषयितव्य
m.
n.
घोषयितव्या
f.
अव्यय
तुमुन्
घोषयितुम्
क्त्वा
घोषयित्वा
ल्यप्
॰घोष्य
लिट्
घोषयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023