Declension table of ?ghuṣṭavat

Deva

NeuterSingularDualPlural
Nominativeghuṣṭavat ghuṣṭavantī ghuṣṭavatī ghuṣṭavanti
Vocativeghuṣṭavat ghuṣṭavantī ghuṣṭavatī ghuṣṭavanti
Accusativeghuṣṭavat ghuṣṭavantī ghuṣṭavatī ghuṣṭavanti
Instrumentalghuṣṭavatā ghuṣṭavadbhyām ghuṣṭavadbhiḥ
Dativeghuṣṭavate ghuṣṭavadbhyām ghuṣṭavadbhyaḥ
Ablativeghuṣṭavataḥ ghuṣṭavadbhyām ghuṣṭavadbhyaḥ
Genitiveghuṣṭavataḥ ghuṣṭavatoḥ ghuṣṭavatām
Locativeghuṣṭavati ghuṣṭavatoḥ ghuṣṭavatsu

Adverb -ghuṣṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria