Declension table of ghuṣitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghuṣitavat | ghuṣitavantī ghuṣitavatī | ghuṣitavanti |
Vocative | ghuṣitavat | ghuṣitavantī ghuṣitavatī | ghuṣitavanti |
Accusative | ghuṣitavat | ghuṣitavantī ghuṣitavatī | ghuṣitavanti |
Instrumental | ghuṣitavatā | ghuṣitavadbhyām | ghuṣitavadbhiḥ |
Dative | ghuṣitavate | ghuṣitavadbhyām | ghuṣitavadbhyaḥ |
Ablative | ghuṣitavataḥ | ghuṣitavadbhyām | ghuṣitavadbhyaḥ |
Genitive | ghuṣitavataḥ | ghuṣitavatoḥ | ghuṣitavatām |
Locative | ghuṣitavati | ghuṣitavatoḥ | ghuṣitavatsu |