Declension table of ghuṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghuṣyamāṇam | ghuṣyamāṇe | ghuṣyamāṇāni |
Vocative | ghuṣyamāṇa | ghuṣyamāṇe | ghuṣyamāṇāni |
Accusative | ghuṣyamāṇam | ghuṣyamāṇe | ghuṣyamāṇāni |
Instrumental | ghuṣyamāṇena | ghuṣyamāṇābhyām | ghuṣyamāṇaiḥ |
Dative | ghuṣyamāṇāya | ghuṣyamāṇābhyām | ghuṣyamāṇebhyaḥ |
Ablative | ghuṣyamāṇāt | ghuṣyamāṇābhyām | ghuṣyamāṇebhyaḥ |
Genitive | ghuṣyamāṇasya | ghuṣyamāṇayoḥ | ghuṣyamāṇānām |
Locative | ghuṣyamāṇe | ghuṣyamāṇayoḥ | ghuṣyamāṇeṣu |