Declension table of ghoṣitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghoṣitavān | ghoṣitavantau | ghoṣitavantaḥ |
Vocative | ghoṣitavan | ghoṣitavantau | ghoṣitavantaḥ |
Accusative | ghoṣitavantam | ghoṣitavantau | ghoṣitavataḥ |
Instrumental | ghoṣitavatā | ghoṣitavadbhyām | ghoṣitavadbhiḥ |
Dative | ghoṣitavate | ghoṣitavadbhyām | ghoṣitavadbhyaḥ |
Ablative | ghoṣitavataḥ | ghoṣitavadbhyām | ghoṣitavadbhyaḥ |
Genitive | ghoṣitavataḥ | ghoṣitavatoḥ | ghoṣitavatām |
Locative | ghoṣitavati | ghoṣitavatoḥ | ghoṣitavatsu |