Conjugation tables of dhā_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdadhāmi dadhāvaḥ dadhāmaḥ
Seconddadhasi dadhathaḥ dadhatha
Thirddadhati dadhataḥ dadhanti


MiddleSingularDualPlural
Firstdadhe dadhāvahe dadhāmahe
Seconddadhase dadhethe dadhadhve
Thirddadhate dadhete dadhante


PassiveSingularDualPlural
Firstdhīye dhīyāvahe dhīyāmahe
Seconddhīyase dhīyethe dhīyadhve
Thirddhīyate dhīyete dhīyante


Imperfect

ActiveSingularDualPlural
Firstadadham adadhāva adadhāma
Secondadadhaḥ adadhatam adadhata
Thirdadadhat adadhatām adadhan


MiddleSingularDualPlural
Firstadadhe adadhāvahi adadhāmahi
Secondadadhathāḥ adadhethām adadhadhvam
Thirdadadhata adadhetām adadhanta


PassiveSingularDualPlural
Firstadhīye adhīyāvahi adhīyāmahi
Secondadhīyathāḥ adhīyethām adhīyadhvam
Thirdadhīyata adhīyetām adhīyanta


Optative

ActiveSingularDualPlural
Firstdadheyam dadheva dadhema
Seconddadheḥ dadhetam dadheta
Thirddadhet dadhetām dadheyuḥ


MiddleSingularDualPlural
Firstdadheya dadhevahi dadhemahi
Seconddadhethāḥ dadheyāthām dadhedhvam
Thirddadheta dadheyātām dadheran


PassiveSingularDualPlural
Firstdhīyeya dhīyevahi dhīyemahi
Seconddhīyethāḥ dhīyeyāthām dhīyedhvam
Thirddhīyeta dhīyeyātām dhīyeran


Imperative

ActiveSingularDualPlural
Firstdadhāni dadhāva dadhāma
Seconddadha dadhatam dadhata
Thirddadhatu dadhatām dadhantu


MiddleSingularDualPlural
Firstdadhai dadhāvahai dadhāmahai
Seconddadhasva dadhethām dadhadhvam
Thirddadhatām dadhetām dadhantām


PassiveSingularDualPlural
Firstdhīyai dhīyāvahai dhīyāmahai
Seconddhīyasva dhīyethām dhīyadhvam
Thirddhīyatām dhīyetām dhīyantām


Future

ActiveSingularDualPlural
Firstdhāsyāmi dhāsyāvaḥ dhāsyāmaḥ
Seconddhāsyasi dhāsyathaḥ dhāsyatha
Thirddhāsyati dhāsyataḥ dhāsyanti


MiddleSingularDualPlural
Firstdhāsye dhāsyāvahe dhāsyāmahe
Seconddhāsyase dhāsyethe dhāsyadhve
Thirddhāsyate dhāsyete dhāsyante


Periphrastic Future

ActiveSingularDualPlural
Firstdhātāsmi dhātāsvaḥ dhātāsmaḥ
Seconddhātāsi dhātāsthaḥ dhātāstha
Thirddhātā dhātārau dhātāraḥ


Perfect

ActiveSingularDualPlural
Firstdadhau dadhiva dadhima
Seconddadhitha dadhātha dadhathuḥ dadha
Thirddadhau dadhatuḥ dadhuḥ


MiddleSingularDualPlural
Firstdadhe dadhivahe dadhimahe
Seconddadhiṣe dadhāthe dadhidhve
Thirddadhe dadhāte dadhire


Aorist

ActiveSingularDualPlural
Firstadhāsam adhām adhāsva adhāva adhāsma adhāma
Secondadhāsīḥ adhāḥ adhāstam adhātam adhāsta adhāta
Thirdadhāsīt adhāt adhāstām adhātām adhuḥ adhāsuḥ


MiddleSingularDualPlural
Firstadhī adhiṣi adhiṣvahi adhivahi adhiṣmahi adhimahi
Secondadhiṣṭhāḥ adhithāḥ adhyāthām adhiṣāthām adhidhvam adhiḍhvam
Thirdadhiṣṭa adhita adhyātām adhiṣātām adhyata adhiṣata


PassiveSingularDualPlural
First
Second
Thirdadhāyi


Injunctive

ActiveSingularDualPlural
Firstdhāsam dhāsva dhāsma
Seconddhāsīḥ dhāstam dhāsta
Thirddhāsīt dhāstām dhāsuḥ


MiddleSingularDualPlural
Firstdhiṣi dhiṣvahi dhiṣmahi
Seconddhiṣṭhāḥ dhiṣāthām dhiḍhvam
Thirddhiṣṭa dhiṣātām dhiṣata


Benedictive

ActiveSingularDualPlural
Firstdhīyāsam dhīyāsva dhīyāsma
Seconddhīyāḥ dhīyāstam dhīyāsta
Thirddhīyāt dhīyāstām dhīyāsuḥ


MiddleSingularDualPlural
Firstdhīmahi
Second
Third

Participles

Past Passive Participle
hita m. n. hitā f.

Past Active Participle
hitavat m. n. hitavatī f.

Present Active Participle
dadhat m. n. dadhantī f.

Present Middle Participle
dadhamāna m. n. dadhamānā f.

Present Passive Participle
dhīyamāna m. n. dhīyamānā f.

Future Active Participle
dhāsyat m. n. dhāsyantī f.

Future Middle Participle
dhāsyamāna m. n. dhāsyamānā f.

Future Passive Participle
dhātavya m. n. dhātavyā f.

Future Passive Participle
dheya m. n. dheyā f.

Future Passive Participle
dhānīya m. n. dhānīyā f.

Perfect Active Participle
dadhivas m. n. dadhuṣī f.

Perfect Middle Participle
dadhāna m. n. dadhānā f.

Indeclinable forms

Infinitive
dhātum

Absolutive
hitvā

Absolutive
dhitvā

Absolutive
-dhāya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstdhāpayāmi dhāpayāvaḥ dhāpayāmaḥ
Seconddhāpayasi dhāpayathaḥ dhāpayatha
Thirddhāpayati dhāpayataḥ dhāpayanti


MiddleSingularDualPlural
Firstdhāpaye dhāpayāvahe dhāpayāmahe
Seconddhāpayase dhāpayethe dhāpayadhve
Thirddhāpayate dhāpayete dhāpayante


PassiveSingularDualPlural
Firstdhāpye dhāpyāvahe dhāpyāmahe
Seconddhāpyase dhāpyethe dhāpyadhve
Thirddhāpyate dhāpyete dhāpyante


Imperfect

ActiveSingularDualPlural
Firstadhāpayam adhāpayāva adhāpayāma
Secondadhāpayaḥ adhāpayatam adhāpayata
Thirdadhāpayat adhāpayatām adhāpayan


MiddleSingularDualPlural
Firstadhāpaye adhāpayāvahi adhāpayāmahi
Secondadhāpayathāḥ adhāpayethām adhāpayadhvam
Thirdadhāpayata adhāpayetām adhāpayanta


PassiveSingularDualPlural
Firstadhāpye adhāpyāvahi adhāpyāmahi
Secondadhāpyathāḥ adhāpyethām adhāpyadhvam
Thirdadhāpyata adhāpyetām adhāpyanta


Optative

ActiveSingularDualPlural
Firstdhāpayeyam dhāpayeva dhāpayema
Seconddhāpayeḥ dhāpayetam dhāpayeta
Thirddhāpayet dhāpayetām dhāpayeyuḥ


MiddleSingularDualPlural
Firstdhāpayeya dhāpayevahi dhāpayemahi
Seconddhāpayethāḥ dhāpayeyāthām dhāpayedhvam
Thirddhāpayeta dhāpayeyātām dhāpayeran


PassiveSingularDualPlural
Firstdhāpyeya dhāpyevahi dhāpyemahi
Seconddhāpyethāḥ dhāpyeyāthām dhāpyedhvam
Thirddhāpyeta dhāpyeyātām dhāpyeran


Imperative

ActiveSingularDualPlural
Firstdhāpayāni dhāpayāva dhāpayāma
Seconddhāpaya dhāpayatam dhāpayata
Thirddhāpayatu dhāpayatām dhāpayantu


MiddleSingularDualPlural
Firstdhāpayai dhāpayāvahai dhāpayāmahai
Seconddhāpayasva dhāpayethām dhāpayadhvam
Thirddhāpayatām dhāpayetām dhāpayantām


PassiveSingularDualPlural
Firstdhāpyai dhāpyāvahai dhāpyāmahai
Seconddhāpyasva dhāpyethām dhāpyadhvam
Thirddhāpyatām dhāpyetām dhāpyantām


Future

ActiveSingularDualPlural
Firstdhāpayiṣyāmi dhāpayiṣyāvaḥ dhāpayiṣyāmaḥ
Seconddhāpayiṣyasi dhāpayiṣyathaḥ dhāpayiṣyatha
Thirddhāpayiṣyati dhāpayiṣyataḥ dhāpayiṣyanti


MiddleSingularDualPlural
Firstdhāpayiṣye dhāpayiṣyāvahe dhāpayiṣyāmahe
Seconddhāpayiṣyase dhāpayiṣyethe dhāpayiṣyadhve
Thirddhāpayiṣyate dhāpayiṣyete dhāpayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdhāpayitāsmi dhāpayitāsvaḥ dhāpayitāsmaḥ
Seconddhāpayitāsi dhāpayitāsthaḥ dhāpayitāstha
Thirddhāpayitā dhāpayitārau dhāpayitāraḥ

Participles

Past Passive Participle
dhāpita m. n. dhāpitā f.

Past Active Participle
dhāpitavat m. n. dhāpitavatī f.

Present Active Participle
dhāpayat m. n. dhāpayantī f.

Present Middle Participle
dhāpayamāna m. n. dhāpayamānā f.

Present Passive Participle
dhāpyamāna m. n. dhāpyamānā f.

Future Active Participle
dhāpayiṣyat m. n. dhāpayiṣyantī f.

Future Middle Participle
dhāpayiṣyamāṇa m. n. dhāpayiṣyamāṇā f.

Future Passive Participle
dhāpya m. n. dhāpyā f.

Future Passive Participle
dhāpanīya m. n. dhāpanīyā f.

Future Passive Participle
dhāpayitavya m. n. dhāpayitavyā f.

Indeclinable forms

Infinitive
dhāpayitum

Absolutive
dhāpayitvā

Absolutive
-dhāpya

Periphrastic Perfect
dhāpayām

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstdhitsāmi didhiṣāmi dhitsāvaḥ didhiṣāvaḥ dhitsāmaḥ didhiṣāmaḥ
Seconddhitsasi didhiṣasi dhitsathaḥ didhiṣathaḥ dhitsatha didhiṣatha
Thirddhitsati didhiṣati dhitsataḥ didhiṣataḥ dhitsanti didhiṣanti


MiddleSingularDualPlural
Firstdhitse didhiṣe dhitsāvahe didhiṣāvahe dhitsāmahe didhiṣāmahe
Seconddhitsase didhiṣase dhitsethe didhiṣethe dhitsadhve didhiṣadhve
Thirddhitsate didhiṣate dhitsete didhiṣete dhitsante didhiṣante


PassiveSingularDualPlural
Firstdhitsye didhiṣye dhitsyāvahe didhiṣyāvahe dhitsyāmahe didhiṣyāmahe
Seconddhitsyase didhiṣyase dhitsyethe didhiṣyethe dhitsyadhve didhiṣyadhve
Thirddhitsyate didhiṣyate dhitsyete didhiṣyete dhitsyante didhiṣyante


Imperfect

ActiveSingularDualPlural
Firstadhitsam adidhiṣam adhitsāva adidhiṣāva adhitsāma adidhiṣāma
Secondadhitsaḥ adidhiṣaḥ adhitsatam adidhiṣatam adhitsata adidhiṣata
Thirdadhitsat adidhiṣat adhitsatām adidhiṣatām adhitsan adidhiṣan


MiddleSingularDualPlural
Firstadhitse adidhiṣe adhitsāvahi adidhiṣāvahi adhitsāmahi adidhiṣāmahi
Secondadhitsathāḥ adidhiṣathāḥ adhitsethām adidhiṣethām adhitsadhvam adidhiṣadhvam
Thirdadhitsata adidhiṣata adhitsetām adidhiṣetām adhitsanta adidhiṣanta


PassiveSingularDualPlural
Firstadhitsye adidhiṣye adhitsyāvahi adidhiṣyāvahi adhitsyāmahi adidhiṣyāmahi
Secondadhitsyathāḥ adidhiṣyathāḥ adhitsyethām adidhiṣyethām adhitsyadhvam adidhiṣyadhvam
Thirdadhitsyata adidhiṣyata adhitsyetām adidhiṣyetām adhitsyanta adidhiṣyanta


Optative

ActiveSingularDualPlural
Firstdhitseyam didhiṣeyam dhitseva didhiṣeva dhitsema didhiṣema
Seconddhitseḥ didhiṣeḥ dhitsetam didhiṣetam dhitseta didhiṣeta
Thirddhitset didhiṣet dhitsetām didhiṣetām dhitseyuḥ didhiṣeyuḥ


MiddleSingularDualPlural
Firstdhitseya didhiṣeya dhitsevahi didhiṣevahi dhitsemahi didhiṣemahi
Seconddhitsethāḥ didhiṣethāḥ dhitseyāthām didhiṣeyāthām dhitsedhvam didhiṣedhvam
Thirddhitseta didhiṣeta dhitseyātām didhiṣeyātām dhitseran didhiṣeran


PassiveSingularDualPlural
Firstdhitsyeya didhiṣyeya dhitsyevahi didhiṣyevahi dhitsyemahi didhiṣyemahi
Seconddhitsyethāḥ didhiṣyethāḥ dhitsyeyāthām didhiṣyeyāthām dhitsyedhvam didhiṣyedhvam
Thirddhitsyeta didhiṣyeta dhitsyeyātām didhiṣyeyātām dhitsyeran didhiṣyeran


Imperative

ActiveSingularDualPlural
Firstdhitsāni didhiṣāṇi dhitsāva didhiṣāva dhitsāma didhiṣāma
Seconddhitsa didhiṣa dhitsatam didhiṣatam dhitsata didhiṣata
Thirddhitsatu didhiṣatu dhitsatām didhiṣatām dhitsantu didhiṣantu


MiddleSingularDualPlural
Firstdhitsai didhiṣai dhitsāvahai didhiṣāvahai dhitsāmahai didhiṣāmahai
Seconddhitsasva didhiṣasva dhitsethām didhiṣethām dhitsadhvam didhiṣadhvam
Thirddhitsatām didhiṣatām dhitsetām didhiṣetām dhitsantām didhiṣantām


PassiveSingularDualPlural
Firstdhitsyai didhiṣyai dhitsyāvahai didhiṣyāvahai dhitsyāmahai didhiṣyāmahai
Seconddhitsyasva didhiṣyasva dhitsyethām didhiṣyethām dhitsyadhvam didhiṣyadhvam
Thirddhitsyatām didhiṣyatām dhitsyetām didhiṣyetām dhitsyantām didhiṣyantām


Future

ActiveSingularDualPlural
Firstdhitsyāmi didhiṣyāmi dhitsyāvaḥ didhiṣyāvaḥ dhitsyāmaḥ didhiṣyāmaḥ
Seconddhitsyasi didhiṣyasi dhitsyathaḥ didhiṣyathaḥ dhitsyatha didhiṣyatha
Thirddhitsyati didhiṣyati dhitsyataḥ didhiṣyataḥ dhitsyanti didhiṣyanti


MiddleSingularDualPlural
Firstdhitsye didhiṣye dhitsyāvahe didhiṣyāvahe dhitsyāmahe didhiṣyāmahe
Seconddhitsyase didhiṣyase dhitsyethe didhiṣyethe dhitsyadhve didhiṣyadhve
Thirddhitsyate didhiṣyate dhitsyete didhiṣyete dhitsyante didhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdhitsitāsmi didhiṣitāsmi dhitsitāsvaḥ didhiṣitāsvaḥ dhitsitāsmaḥ didhiṣitāsmaḥ
Seconddhitsitāsi didhiṣitāsi dhitsitāsthaḥ didhiṣitāsthaḥ dhitsitāstha didhiṣitāstha
Thirddhitsitā didhiṣitā dhitsitārau didhiṣitārau dhitsitāraḥ didhiṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstdidhitsa dididhiṣa didhitsiva dididhiṣiva didhitsima dididhiṣima
Seconddidhitsitha dididhiṣitha didhitsathuḥ dididhiṣathuḥ didhitsa dididhiṣa
Thirddidhitsa dididhiṣa didhitsatuḥ dididhiṣatuḥ didhitsuḥ dididhiṣuḥ


MiddleSingularDualPlural
Firstdidhitse dididhiṣe didhitsivahe dididhiṣivahe didhitsimahe dididhiṣimahe
Seconddidhitsiṣe dididhiṣiṣe didhitsāthe dididhiṣāthe didhitsidhve dididhiṣidhve
Thirddidhitse dididhiṣe didhitsāte dididhiṣāte didhitsire dididhiṣire

Participles

Past Passive Participle
dhitsita m. n. dhitsitā f.

Past Passive Participle
didhiṣita m. n. didhiṣitā f.

Past Active Participle
didhiṣitavat m. n. didhiṣitavatī f.

Past Active Participle
dhitsitavat m. n. dhitsitavatī f.

Present Active Participle
dhitsat m. n. dhitsantī f.

Present Active Participle
didhiṣat m. n. didhiṣantī f.

Present Middle Participle
didhiṣamāṇa m. n. didhiṣamāṇā f.

Present Middle Participle
dhitsamāna m. n. dhitsamānā f.

Present Passive Participle
dhitsyamāna m. n. dhitsyamānā f.

Present Passive Participle
didhiṣyamāṇa m. n. didhiṣyamāṇā f.

Future Active Participle
didhiṣyat m. n. didhiṣyantī f.

Future Active Participle
dhitsyat m. n. dhitsyantī f.

Future Passive Participle
didhiṣaṇīya m. n. didhiṣaṇīyā f.

Future Passive Participle
didhiṣya m. n. didhiṣyā f.

Future Passive Participle
didhiṣitavya m. n. didhiṣitavyā f.

Future Passive Participle
dhitsanīya m. n. dhitsanīyā f.

Future Passive Participle
dhitsya m. n. dhitsyā f.

Future Passive Participle
dhitsitavya m. n. dhitsitavyā f.

Perfect Active Participle
didhitsvas m. n. didhitsuṣī f.

Perfect Active Participle
dididhiṣvas m. n. dididhiṣuṣī f.

Perfect Middle Participle
dididhiṣāṇa m. n. dididhiṣāṇā f.

Perfect Middle Participle
didhitsāna m. n. didhitsānā f.

Indeclinable forms

Infinitive
dhitsitum

Infinitive
didhiṣitum

Absolutive
dhitsitvā

Absolutive
didhiṣitvā

Absolutive
-dhitsya

Absolutive
-didhiṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria