Declension table of ?dadhantī

Deva

FeminineSingularDualPlural
Nominativedadhantī dadhantyau dadhantyaḥ
Vocativedadhanti dadhantyau dadhantyaḥ
Accusativedadhantīm dadhantyau dadhantīḥ
Instrumentaldadhantyā dadhantībhyām dadhantībhiḥ
Dativedadhantyai dadhantībhyām dadhantībhyaḥ
Ablativedadhantyāḥ dadhantībhyām dadhantībhyaḥ
Genitivedadhantyāḥ dadhantyoḥ dadhantīnām
Locativedadhantyām dadhantyoḥ dadhantīṣu

Compound dadhanti - dadhantī -

Adverb -dadhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria