Declension table of ?dhitsitavyā

Deva

FeminineSingularDualPlural
Nominativedhitsitavyā dhitsitavye dhitsitavyāḥ
Vocativedhitsitavye dhitsitavye dhitsitavyāḥ
Accusativedhitsitavyām dhitsitavye dhitsitavyāḥ
Instrumentaldhitsitavyayā dhitsitavyābhyām dhitsitavyābhiḥ
Dativedhitsitavyāyai dhitsitavyābhyām dhitsitavyābhyaḥ
Ablativedhitsitavyāyāḥ dhitsitavyābhyām dhitsitavyābhyaḥ
Genitivedhitsitavyāyāḥ dhitsitavyayoḥ dhitsitavyānām
Locativedhitsitavyāyām dhitsitavyayoḥ dhitsitavyāsu

Adverb -dhitsitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria