Declension table of ?dhātavyā

Deva

FeminineSingularDualPlural
Nominativedhātavyā dhātavye dhātavyāḥ
Vocativedhātavye dhātavye dhātavyāḥ
Accusativedhātavyām dhātavye dhātavyāḥ
Instrumentaldhātavyayā dhātavyābhyām dhātavyābhiḥ
Dativedhātavyāyai dhātavyābhyām dhātavyābhyaḥ
Ablativedhātavyāyāḥ dhātavyābhyām dhātavyābhyaḥ
Genitivedhātavyāyāḥ dhātavyayoḥ dhātavyānām
Locativedhātavyāyām dhātavyayoḥ dhātavyāsu

Adverb -dhātavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria