Declension table of ?didhiṣitavat

Deva

MasculineSingularDualPlural
Nominativedidhiṣitavān didhiṣitavantau didhiṣitavantaḥ
Vocativedidhiṣitavan didhiṣitavantau didhiṣitavantaḥ
Accusativedidhiṣitavantam didhiṣitavantau didhiṣitavataḥ
Instrumentaldidhiṣitavatā didhiṣitavadbhyām didhiṣitavadbhiḥ
Dativedidhiṣitavate didhiṣitavadbhyām didhiṣitavadbhyaḥ
Ablativedidhiṣitavataḥ didhiṣitavadbhyām didhiṣitavadbhyaḥ
Genitivedidhiṣitavataḥ didhiṣitavatoḥ didhiṣitavatām
Locativedidhiṣitavati didhiṣitavatoḥ didhiṣitavatsu

Compound didhiṣitavat -

Adverb -didhiṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria