Declension table of ?dhāsyamāna

Deva

NeuterSingularDualPlural
Nominativedhāsyamānam dhāsyamāne dhāsyamānāni
Vocativedhāsyamāna dhāsyamāne dhāsyamānāni
Accusativedhāsyamānam dhāsyamāne dhāsyamānāni
Instrumentaldhāsyamānena dhāsyamānābhyām dhāsyamānaiḥ
Dativedhāsyamānāya dhāsyamānābhyām dhāsyamānebhyaḥ
Ablativedhāsyamānāt dhāsyamānābhyām dhāsyamānebhyaḥ
Genitivedhāsyamānasya dhāsyamānayoḥ dhāsyamānānām
Locativedhāsyamāne dhāsyamānayoḥ dhāsyamāneṣu

Compound dhāsyamāna -

Adverb -dhāsyamānam -dhāsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria