Declension table of ?dhāpita

Deva

MasculineSingularDualPlural
Nominativedhāpitaḥ dhāpitau dhāpitāḥ
Vocativedhāpita dhāpitau dhāpitāḥ
Accusativedhāpitam dhāpitau dhāpitān
Instrumentaldhāpitena dhāpitābhyām dhāpitaiḥ dhāpitebhiḥ
Dativedhāpitāya dhāpitābhyām dhāpitebhyaḥ
Ablativedhāpitāt dhāpitābhyām dhāpitebhyaḥ
Genitivedhāpitasya dhāpitayoḥ dhāpitānām
Locativedhāpite dhāpitayoḥ dhāpiteṣu

Compound dhāpita -

Adverb -dhāpitam -dhāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria