Declension table of ?dhāpayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativedhāpayiṣyamāṇam dhāpayiṣyamāṇe dhāpayiṣyamāṇāni
Vocativedhāpayiṣyamāṇa dhāpayiṣyamāṇe dhāpayiṣyamāṇāni
Accusativedhāpayiṣyamāṇam dhāpayiṣyamāṇe dhāpayiṣyamāṇāni
Instrumentaldhāpayiṣyamāṇena dhāpayiṣyamāṇābhyām dhāpayiṣyamāṇaiḥ
Dativedhāpayiṣyamāṇāya dhāpayiṣyamāṇābhyām dhāpayiṣyamāṇebhyaḥ
Ablativedhāpayiṣyamāṇāt dhāpayiṣyamāṇābhyām dhāpayiṣyamāṇebhyaḥ
Genitivedhāpayiṣyamāṇasya dhāpayiṣyamāṇayoḥ dhāpayiṣyamāṇānām
Locativedhāpayiṣyamāṇe dhāpayiṣyamāṇayoḥ dhāpayiṣyamāṇeṣu

Compound dhāpayiṣyamāṇa -

Adverb -dhāpayiṣyamāṇam -dhāpayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria