Declension table of ?dhāpanīya

Deva

MasculineSingularDualPlural
Nominativedhāpanīyaḥ dhāpanīyau dhāpanīyāḥ
Vocativedhāpanīya dhāpanīyau dhāpanīyāḥ
Accusativedhāpanīyam dhāpanīyau dhāpanīyān
Instrumentaldhāpanīyena dhāpanīyābhyām dhāpanīyaiḥ dhāpanīyebhiḥ
Dativedhāpanīyāya dhāpanīyābhyām dhāpanīyebhyaḥ
Ablativedhāpanīyāt dhāpanīyābhyām dhāpanīyebhyaḥ
Genitivedhāpanīyasya dhāpanīyayoḥ dhāpanīyānām
Locativedhāpanīye dhāpanīyayoḥ dhāpanīyeṣu

Compound dhāpanīya -

Adverb -dhāpanīyam -dhāpanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria