Declension table of ?didhiṣya

Deva

MasculineSingularDualPlural
Nominativedidhiṣyaḥ didhiṣyau didhiṣyāḥ
Vocativedidhiṣya didhiṣyau didhiṣyāḥ
Accusativedidhiṣyam didhiṣyau didhiṣyān
Instrumentaldidhiṣyeṇa didhiṣyābhyām didhiṣyaiḥ didhiṣyebhiḥ
Dativedidhiṣyāya didhiṣyābhyām didhiṣyebhyaḥ
Ablativedidhiṣyāt didhiṣyābhyām didhiṣyebhyaḥ
Genitivedidhiṣyasya didhiṣyayoḥ didhiṣyāṇām
Locativedidhiṣye didhiṣyayoḥ didhiṣyeṣu

Compound didhiṣya -

Adverb -didhiṣyam -didhiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria