Declension table of ?dhitsitavat

Deva

MasculineSingularDualPlural
Nominativedhitsitavān dhitsitavantau dhitsitavantaḥ
Vocativedhitsitavan dhitsitavantau dhitsitavantaḥ
Accusativedhitsitavantam dhitsitavantau dhitsitavataḥ
Instrumentaldhitsitavatā dhitsitavadbhyām dhitsitavadbhiḥ
Dativedhitsitavate dhitsitavadbhyām dhitsitavadbhyaḥ
Ablativedhitsitavataḥ dhitsitavadbhyām dhitsitavadbhyaḥ
Genitivedhitsitavataḥ dhitsitavatoḥ dhitsitavatām
Locativedhitsitavati dhitsitavatoḥ dhitsitavatsu

Compound dhitsitavat -

Adverb -dhitsitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria