Declension table of ?dhāsyat

Deva

NeuterSingularDualPlural
Nominativedhāsyat dhāsyantī dhāsyatī dhāsyanti
Vocativedhāsyat dhāsyantī dhāsyatī dhāsyanti
Accusativedhāsyat dhāsyantī dhāsyatī dhāsyanti
Instrumentaldhāsyatā dhāsyadbhyām dhāsyadbhiḥ
Dativedhāsyate dhāsyadbhyām dhāsyadbhyaḥ
Ablativedhāsyataḥ dhāsyadbhyām dhāsyadbhyaḥ
Genitivedhāsyataḥ dhāsyatoḥ dhāsyatām
Locativedhāsyati dhāsyatoḥ dhāsyatsu

Adverb -dhāsyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria