Declension table of ?dhāpyamāna

Deva

MasculineSingularDualPlural
Nominativedhāpyamānaḥ dhāpyamānau dhāpyamānāḥ
Vocativedhāpyamāna dhāpyamānau dhāpyamānāḥ
Accusativedhāpyamānam dhāpyamānau dhāpyamānān
Instrumentaldhāpyamānena dhāpyamānābhyām dhāpyamānaiḥ dhāpyamānebhiḥ
Dativedhāpyamānāya dhāpyamānābhyām dhāpyamānebhyaḥ
Ablativedhāpyamānāt dhāpyamānābhyām dhāpyamānebhyaḥ
Genitivedhāpyamānasya dhāpyamānayoḥ dhāpyamānānām
Locativedhāpyamāne dhāpyamānayoḥ dhāpyamāneṣu

Compound dhāpyamāna -

Adverb -dhāpyamānam -dhāpyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria