Declension table of ?dhitsitavya

Deva

NeuterSingularDualPlural
Nominativedhitsitavyam dhitsitavye dhitsitavyāni
Vocativedhitsitavya dhitsitavye dhitsitavyāni
Accusativedhitsitavyam dhitsitavye dhitsitavyāni
Instrumentaldhitsitavyena dhitsitavyābhyām dhitsitavyaiḥ
Dativedhitsitavyāya dhitsitavyābhyām dhitsitavyebhyaḥ
Ablativedhitsitavyāt dhitsitavyābhyām dhitsitavyebhyaḥ
Genitivedhitsitavyasya dhitsitavyayoḥ dhitsitavyānām
Locativedhitsitavye dhitsitavyayoḥ dhitsitavyeṣu

Compound dhitsitavya -

Adverb -dhitsitavyam -dhitsitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria