Declension table of ?didhiṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativedidhiṣaṇīyā didhiṣaṇīye didhiṣaṇīyāḥ
Vocativedidhiṣaṇīye didhiṣaṇīye didhiṣaṇīyāḥ
Accusativedidhiṣaṇīyām didhiṣaṇīye didhiṣaṇīyāḥ
Instrumentaldidhiṣaṇīyayā didhiṣaṇīyābhyām didhiṣaṇīyābhiḥ
Dativedidhiṣaṇīyāyai didhiṣaṇīyābhyām didhiṣaṇīyābhyaḥ
Ablativedidhiṣaṇīyāyāḥ didhiṣaṇīyābhyām didhiṣaṇīyābhyaḥ
Genitivedidhiṣaṇīyāyāḥ didhiṣaṇīyayoḥ didhiṣaṇīyānām
Locativedidhiṣaṇīyāyām didhiṣaṇīyayoḥ didhiṣaṇīyāsu

Adverb -didhiṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria