Declension table of ?dhāpayat

Deva

NeuterSingularDualPlural
Nominativedhāpayat dhāpayantī dhāpayatī dhāpayanti
Vocativedhāpayat dhāpayantī dhāpayatī dhāpayanti
Accusativedhāpayat dhāpayantī dhāpayatī dhāpayanti
Instrumentaldhāpayatā dhāpayadbhyām dhāpayadbhiḥ
Dativedhāpayate dhāpayadbhyām dhāpayadbhyaḥ
Ablativedhāpayataḥ dhāpayadbhyām dhāpayadbhyaḥ
Genitivedhāpayataḥ dhāpayatoḥ dhāpayatām
Locativedhāpayati dhāpayatoḥ dhāpayatsu

Adverb -dhāpayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria