Declension table of ?dhāpayamāna

Deva

NeuterSingularDualPlural
Nominativedhāpayamānam dhāpayamāne dhāpayamānāni
Vocativedhāpayamāna dhāpayamāne dhāpayamānāni
Accusativedhāpayamānam dhāpayamāne dhāpayamānāni
Instrumentaldhāpayamānena dhāpayamānābhyām dhāpayamānaiḥ
Dativedhāpayamānāya dhāpayamānābhyām dhāpayamānebhyaḥ
Ablativedhāpayamānāt dhāpayamānābhyām dhāpayamānebhyaḥ
Genitivedhāpayamānasya dhāpayamānayoḥ dhāpayamānānām
Locativedhāpayamāne dhāpayamānayoḥ dhāpayamāneṣu

Compound dhāpayamāna -

Adverb -dhāpayamānam -dhāpayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria