Declension table of ?dhāpayitavyā

Deva

FeminineSingularDualPlural
Nominativedhāpayitavyā dhāpayitavye dhāpayitavyāḥ
Vocativedhāpayitavye dhāpayitavye dhāpayitavyāḥ
Accusativedhāpayitavyām dhāpayitavye dhāpayitavyāḥ
Instrumentaldhāpayitavyayā dhāpayitavyābhyām dhāpayitavyābhiḥ
Dativedhāpayitavyāyai dhāpayitavyābhyām dhāpayitavyābhyaḥ
Ablativedhāpayitavyāyāḥ dhāpayitavyābhyām dhāpayitavyābhyaḥ
Genitivedhāpayitavyāyāḥ dhāpayitavyayoḥ dhāpayitavyānām
Locativedhāpayitavyāyām dhāpayitavyayoḥ dhāpayitavyāsu

Adverb -dhāpayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria