Declension table of ?dhāsyat

Deva

MasculineSingularDualPlural
Nominativedhāsyan dhāsyantau dhāsyantaḥ
Vocativedhāsyan dhāsyantau dhāsyantaḥ
Accusativedhāsyantam dhāsyantau dhāsyataḥ
Instrumentaldhāsyatā dhāsyadbhyām dhāsyadbhiḥ
Dativedhāsyate dhāsyadbhyām dhāsyadbhyaḥ
Ablativedhāsyataḥ dhāsyadbhyām dhāsyadbhyaḥ
Genitivedhāsyataḥ dhāsyatoḥ dhāsyatām
Locativedhāsyati dhāsyatoḥ dhāsyatsu

Compound dhāsyat -

Adverb -dhāsyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria