Declension table of ?dhitsantī

Deva

FeminineSingularDualPlural
Nominativedhitsantī dhitsantyau dhitsantyaḥ
Vocativedhitsanti dhitsantyau dhitsantyaḥ
Accusativedhitsantīm dhitsantyau dhitsantīḥ
Instrumentaldhitsantyā dhitsantībhyām dhitsantībhiḥ
Dativedhitsantyai dhitsantībhyām dhitsantībhyaḥ
Ablativedhitsantyāḥ dhitsantībhyām dhitsantībhyaḥ
Genitivedhitsantyāḥ dhitsantyoḥ dhitsantīnām
Locativedhitsantyām dhitsantyoḥ dhitsantīṣu

Compound dhitsanti - dhitsantī -

Adverb -dhitsanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria