Declension table of ?dhitsitavya

Deva

MasculineSingularDualPlural
Nominativedhitsitavyaḥ dhitsitavyau dhitsitavyāḥ
Vocativedhitsitavya dhitsitavyau dhitsitavyāḥ
Accusativedhitsitavyam dhitsitavyau dhitsitavyān
Instrumentaldhitsitavyena dhitsitavyābhyām dhitsitavyaiḥ dhitsitavyebhiḥ
Dativedhitsitavyāya dhitsitavyābhyām dhitsitavyebhyaḥ
Ablativedhitsitavyāt dhitsitavyābhyām dhitsitavyebhyaḥ
Genitivedhitsitavyasya dhitsitavyayoḥ dhitsitavyānām
Locativedhitsitavye dhitsitavyayoḥ dhitsitavyeṣu

Compound dhitsitavya -

Adverb -dhitsitavyam -dhitsitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria