Declension table of ?dhāpayantī

Deva

FeminineSingularDualPlural
Nominativedhāpayantī dhāpayantyau dhāpayantyaḥ
Vocativedhāpayanti dhāpayantyau dhāpayantyaḥ
Accusativedhāpayantīm dhāpayantyau dhāpayantīḥ
Instrumentaldhāpayantyā dhāpayantībhyām dhāpayantībhiḥ
Dativedhāpayantyai dhāpayantībhyām dhāpayantībhyaḥ
Ablativedhāpayantyāḥ dhāpayantībhyām dhāpayantībhyaḥ
Genitivedhāpayantyāḥ dhāpayantyoḥ dhāpayantīnām
Locativedhāpayantyām dhāpayantyoḥ dhāpayantīṣu

Compound dhāpayanti - dhāpayantī -

Adverb -dhāpayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria