Declension table of ?dhitsat

Deva

MasculineSingularDualPlural
Nominativedhitsan dhitsantau dhitsantaḥ
Vocativedhitsan dhitsantau dhitsantaḥ
Accusativedhitsantam dhitsantau dhitsataḥ
Instrumentaldhitsatā dhitsadbhyām dhitsadbhiḥ
Dativedhitsate dhitsadbhyām dhitsadbhyaḥ
Ablativedhitsataḥ dhitsadbhyām dhitsadbhyaḥ
Genitivedhitsataḥ dhitsatoḥ dhitsatām
Locativedhitsati dhitsatoḥ dhitsatsu

Compound dhitsat -

Adverb -dhitsantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria