Declension table of ?dhāpayamānā

Deva

FeminineSingularDualPlural
Nominativedhāpayamānā dhāpayamāne dhāpayamānāḥ
Vocativedhāpayamāne dhāpayamāne dhāpayamānāḥ
Accusativedhāpayamānām dhāpayamāne dhāpayamānāḥ
Instrumentaldhāpayamānayā dhāpayamānābhyām dhāpayamānābhiḥ
Dativedhāpayamānāyai dhāpayamānābhyām dhāpayamānābhyaḥ
Ablativedhāpayamānāyāḥ dhāpayamānābhyām dhāpayamānābhyaḥ
Genitivedhāpayamānāyāḥ dhāpayamānayoḥ dhāpayamānānām
Locativedhāpayamānāyām dhāpayamānayoḥ dhāpayamānāsu

Adverb -dhāpayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria