Declension table of ?dhitsiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhitsiṣyantī | dhitsiṣyantyau | dhitsiṣyantyaḥ |
Vocative | dhitsiṣyanti | dhitsiṣyantyau | dhitsiṣyantyaḥ |
Accusative | dhitsiṣyantīm | dhitsiṣyantyau | dhitsiṣyantīḥ |
Instrumental | dhitsiṣyantyā | dhitsiṣyantībhyām | dhitsiṣyantībhiḥ |
Dative | dhitsiṣyantyai | dhitsiṣyantībhyām | dhitsiṣyantībhyaḥ |
Ablative | dhitsiṣyantyāḥ | dhitsiṣyantībhyām | dhitsiṣyantībhyaḥ |
Genitive | dhitsiṣyantyāḥ | dhitsiṣyantyoḥ | dhitsiṣyantīnām |
Locative | dhitsiṣyantyām | dhitsiṣyantyoḥ | dhitsiṣyantīṣu |