Declension table of dhāpayiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhāpayiṣyan | dhāpayiṣyantau | dhāpayiṣyantaḥ |
Vocative | dhāpayiṣyan | dhāpayiṣyantau | dhāpayiṣyantaḥ |
Accusative | dhāpayiṣyantam | dhāpayiṣyantau | dhāpayiṣyataḥ |
Instrumental | dhāpayiṣyatā | dhāpayiṣyadbhyām | dhāpayiṣyadbhiḥ |
Dative | dhāpayiṣyate | dhāpayiṣyadbhyām | dhāpayiṣyadbhyaḥ |
Ablative | dhāpayiṣyataḥ | dhāpayiṣyadbhyām | dhāpayiṣyadbhyaḥ |
Genitive | dhāpayiṣyataḥ | dhāpayiṣyatoḥ | dhāpayiṣyatām |
Locative | dhāpayiṣyati | dhāpayiṣyatoḥ | dhāpayiṣyatsu |