Declension table of ?dhāpayiṣyat

Deva

MasculineSingularDualPlural
Nominativedhāpayiṣyan dhāpayiṣyantau dhāpayiṣyantaḥ
Vocativedhāpayiṣyan dhāpayiṣyantau dhāpayiṣyantaḥ
Accusativedhāpayiṣyantam dhāpayiṣyantau dhāpayiṣyataḥ
Instrumentaldhāpayiṣyatā dhāpayiṣyadbhyām dhāpayiṣyadbhiḥ
Dativedhāpayiṣyate dhāpayiṣyadbhyām dhāpayiṣyadbhyaḥ
Ablativedhāpayiṣyataḥ dhāpayiṣyadbhyām dhāpayiṣyadbhyaḥ
Genitivedhāpayiṣyataḥ dhāpayiṣyatoḥ dhāpayiṣyatām
Locativedhāpayiṣyati dhāpayiṣyatoḥ dhāpayiṣyatsu

Compound dhāpayiṣyat -

Adverb -dhāpayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria