Declension table of ?dhitsiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhitsiṣyat | dhitsiṣyantī dhitsiṣyatī | dhitsiṣyanti |
Vocative | dhitsiṣyat | dhitsiṣyantī dhitsiṣyatī | dhitsiṣyanti |
Accusative | dhitsiṣyat | dhitsiṣyantī dhitsiṣyatī | dhitsiṣyanti |
Instrumental | dhitsiṣyatā | dhitsiṣyadbhyām | dhitsiṣyadbhiḥ |
Dative | dhitsiṣyate | dhitsiṣyadbhyām | dhitsiṣyadbhyaḥ |
Ablative | dhitsiṣyataḥ | dhitsiṣyadbhyām | dhitsiṣyadbhyaḥ |
Genitive | dhitsiṣyataḥ | dhitsiṣyatoḥ | dhitsiṣyatām |
Locative | dhitsiṣyati | dhitsiṣyatoḥ | dhitsiṣyatsu |