Declension table of ?dhitsiṣyat

Deva

NeuterSingularDualPlural
Nominativedhitsiṣyat dhitsiṣyantī dhitsiṣyatī dhitsiṣyanti
Vocativedhitsiṣyat dhitsiṣyantī dhitsiṣyatī dhitsiṣyanti
Accusativedhitsiṣyat dhitsiṣyantī dhitsiṣyatī dhitsiṣyanti
Instrumentaldhitsiṣyatā dhitsiṣyadbhyām dhitsiṣyadbhiḥ
Dativedhitsiṣyate dhitsiṣyadbhyām dhitsiṣyadbhyaḥ
Ablativedhitsiṣyataḥ dhitsiṣyadbhyām dhitsiṣyadbhyaḥ
Genitivedhitsiṣyataḥ dhitsiṣyatoḥ dhitsiṣyatām
Locativedhitsiṣyati dhitsiṣyatoḥ dhitsiṣyatsu

Adverb -dhitsiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria