Declension table of dheya

Deva

MasculineSingularDualPlural
Nominativedheyaḥ dheyau dheyāḥ
Vocativedheya dheyau dheyāḥ
Accusativedheyam dheyau dheyān
Instrumentaldheyena dheyābhyām dheyaiḥ dheyebhiḥ
Dativedheyāya dheyābhyām dheyebhyaḥ
Ablativedheyāt dheyābhyām dheyebhyaḥ
Genitivedheyasya dheyayoḥ dheyānām
Locativedheye dheyayoḥ dheyeṣu

Compound dheya -

Adverb -dheyam -dheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria