Declension table of ?didhiṣitavya

Deva

MasculineSingularDualPlural
Nominativedidhiṣitavyaḥ didhiṣitavyau didhiṣitavyāḥ
Vocativedidhiṣitavya didhiṣitavyau didhiṣitavyāḥ
Accusativedidhiṣitavyam didhiṣitavyau didhiṣitavyān
Instrumentaldidhiṣitavyena didhiṣitavyābhyām didhiṣitavyaiḥ didhiṣitavyebhiḥ
Dativedidhiṣitavyāya didhiṣitavyābhyām didhiṣitavyebhyaḥ
Ablativedidhiṣitavyāt didhiṣitavyābhyām didhiṣitavyebhyaḥ
Genitivedidhiṣitavyasya didhiṣitavyayoḥ didhiṣitavyānām
Locativedidhiṣitavye didhiṣitavyayoḥ didhiṣitavyeṣu

Compound didhiṣitavya -

Adverb -didhiṣitavyam -didhiṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria